Sanskrit tools

Sanskrit declension


Declension of नैमिषारण्य naimiṣāraṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषारण्यम् naimiṣāraṇyam
नैमिषारण्ये naimiṣāraṇye
नैमिषारण्यानि naimiṣāraṇyāni
Vocative नैमिषारण्य naimiṣāraṇya
नैमिषारण्ये naimiṣāraṇye
नैमिषारण्यानि naimiṣāraṇyāni
Accusative नैमिषारण्यम् naimiṣāraṇyam
नैमिषारण्ये naimiṣāraṇye
नैमिषारण्यानि naimiṣāraṇyāni
Instrumental नैमिषारण्येन naimiṣāraṇyena
नैमिषारण्याभ्याम् naimiṣāraṇyābhyām
नैमिषारण्यैः naimiṣāraṇyaiḥ
Dative नैमिषारण्याय naimiṣāraṇyāya
नैमिषारण्याभ्याम् naimiṣāraṇyābhyām
नैमिषारण्येभ्यः naimiṣāraṇyebhyaḥ
Ablative नैमिषारण्यात् naimiṣāraṇyāt
नैमिषारण्याभ्याम् naimiṣāraṇyābhyām
नैमिषारण्येभ्यः naimiṣāraṇyebhyaḥ
Genitive नैमिषारण्यस्य naimiṣāraṇyasya
नैमिषारण्ययोः naimiṣāraṇyayoḥ
नैमिषारण्यानाम् naimiṣāraṇyānām
Locative नैमिषारण्ये naimiṣāraṇye
नैमिषारण्ययोः naimiṣāraṇyayoḥ
नैमिषारण्येषु naimiṣāraṇyeṣu