| Singular | Dual | Plural |
Nominative |
नैमिषेयम्
naimiṣeyam
|
नैमिषेये
naimiṣeye
|
नैमिषेयाणि
naimiṣeyāṇi
|
Vocative |
नैमिषेय
naimiṣeya
|
नैमिषेये
naimiṣeye
|
नैमिषेयाणि
naimiṣeyāṇi
|
Accusative |
नैमिषेयम्
naimiṣeyam
|
नैमिषेये
naimiṣeye
|
नैमिषेयाणि
naimiṣeyāṇi
|
Instrumental |
नैमिषेयेण
naimiṣeyeṇa
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयैः
naimiṣeyaiḥ
|
Dative |
नैमिषेयाय
naimiṣeyāya
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयेभ्यः
naimiṣeyebhyaḥ
|
Ablative |
नैमिषेयात्
naimiṣeyāt
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयेभ्यः
naimiṣeyebhyaḥ
|
Genitive |
नैमिषेयस्य
naimiṣeyasya
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयाणाम्
naimiṣeyāṇām
|
Locative |
नैमिषेये
naimiṣeye
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयेषु
naimiṣeyeṣu
|