Sanskrit tools

Sanskrit declension


Declension of नैमिषेय naimiṣeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषेयम् naimiṣeyam
नैमिषेये naimiṣeye
नैमिषेयाणि naimiṣeyāṇi
Vocative नैमिषेय naimiṣeya
नैमिषेये naimiṣeye
नैमिषेयाणि naimiṣeyāṇi
Accusative नैमिषेयम् naimiṣeyam
नैमिषेये naimiṣeye
नैमिषेयाणि naimiṣeyāṇi
Instrumental नैमिषेयेण naimiṣeyeṇa
नैमिषेयाभ्याम् naimiṣeyābhyām
नैमिषेयैः naimiṣeyaiḥ
Dative नैमिषेयाय naimiṣeyāya
नैमिषेयाभ्याम् naimiṣeyābhyām
नैमिषेयेभ्यः naimiṣeyebhyaḥ
Ablative नैमिषेयात् naimiṣeyāt
नैमिषेयाभ्याम् naimiṣeyābhyām
नैमिषेयेभ्यः naimiṣeyebhyaḥ
Genitive नैमिषेयस्य naimiṣeyasya
नैमिषेययोः naimiṣeyayoḥ
नैमिषेयाणाम् naimiṣeyāṇām
Locative नैमिषेये naimiṣeye
नैमिषेययोः naimiṣeyayoḥ
नैमिषेयेषु naimiṣeyeṣu