Sanskrit tools

Sanskrit declension


Declension of नैमिष्य naimiṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिष्यः naimiṣyaḥ
नैमिष्यौ naimiṣyau
नैमिष्याः naimiṣyāḥ
Vocative नैमिष्य naimiṣya
नैमिष्यौ naimiṣyau
नैमिष्याः naimiṣyāḥ
Accusative नैमिष्यम् naimiṣyam
नैमिष्यौ naimiṣyau
नैमिष्यान् naimiṣyān
Instrumental नैमिष्येण naimiṣyeṇa
नैमिष्याभ्याम् naimiṣyābhyām
नैमिष्यैः naimiṣyaiḥ
Dative नैमिष्याय naimiṣyāya
नैमिष्याभ्याम् naimiṣyābhyām
नैमिष्येभ्यः naimiṣyebhyaḥ
Ablative नैमिष्यात् naimiṣyāt
नैमिष्याभ्याम् naimiṣyābhyām
नैमिष्येभ्यः naimiṣyebhyaḥ
Genitive नैमिष्यस्य naimiṣyasya
नैमिष्ययोः naimiṣyayoḥ
नैमिष्याणाम् naimiṣyāṇām
Locative नैमिष्ये naimiṣye
नैमिष्ययोः naimiṣyayoḥ
नैमिष्येषु naimiṣyeṣu