Sanskrit tools

Sanskrit declension


Declension of नैवातायन naivātāyana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवातायनम् naivātāyanam
नैवातायने naivātāyane
नैवातायनानि naivātāyanāni
Vocative नैवातायन naivātāyana
नैवातायने naivātāyane
नैवातायनानि naivātāyanāni
Accusative नैवातायनम् naivātāyanam
नैवातायने naivātāyane
नैवातायनानि naivātāyanāni
Instrumental नैवातायनेन naivātāyanena
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनैः naivātāyanaiḥ
Dative नैवातायनाय naivātāyanāya
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनेभ्यः naivātāyanebhyaḥ
Ablative नैवातायनात् naivātāyanāt
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनेभ्यः naivātāyanebhyaḥ
Genitive नैवातायनस्य naivātāyanasya
नैवातायनयोः naivātāyanayoḥ
नैवातायनानाम् naivātāyanānām
Locative नैवातायने naivātāyane
नैवातायनयोः naivātāyanayoḥ
नैवातायनेषु naivātāyaneṣu