Sanskrit tools

Sanskrit declension


Declension of नैवासिका naivāsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवासिका naivāsikā
नैवासिके naivāsike
नैवासिकाः naivāsikāḥ
Vocative नैवासिके naivāsike
नैवासिके naivāsike
नैवासिकाः naivāsikāḥ
Accusative नैवासिकाम् naivāsikām
नैवासिके naivāsike
नैवासिकाः naivāsikāḥ
Instrumental नैवासिकया naivāsikayā
नैवासिकाभ्याम् naivāsikābhyām
नैवासिकाभिः naivāsikābhiḥ
Dative नैवासिकायै naivāsikāyai
नैवासिकाभ्याम् naivāsikābhyām
नैवासिकाभ्यः naivāsikābhyaḥ
Ablative नैवासिकायाः naivāsikāyāḥ
नैवासिकाभ्याम् naivāsikābhyām
नैवासिकाभ्यः naivāsikābhyaḥ
Genitive नैवासिकायाः naivāsikāyāḥ
नैवासिकयोः naivāsikayoḥ
नैवासिकानाम् naivāsikānām
Locative नैवासिकायाम् naivāsikāyām
नैवासिकयोः naivāsikayoḥ
नैवासिकासु naivāsikāsu