Sanskrit tools

Sanskrit declension


Declension of नैवासिक naivāsika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवासिकम् naivāsikam
नैवासिके naivāsike
नैवासिकानि naivāsikāni
Vocative नैवासिक naivāsika
नैवासिके naivāsike
नैवासिकानि naivāsikāni
Accusative नैवासिकम् naivāsikam
नैवासिके naivāsike
नैवासिकानि naivāsikāni
Instrumental नैवासिकेन naivāsikena
नैवासिकाभ्याम् naivāsikābhyām
नैवासिकैः naivāsikaiḥ
Dative नैवासिकाय naivāsikāya
नैवासिकाभ्याम् naivāsikābhyām
नैवासिकेभ्यः naivāsikebhyaḥ
Ablative नैवासिकात् naivāsikāt
नैवासिकाभ्याम् naivāsikābhyām
नैवासिकेभ्यः naivāsikebhyaḥ
Genitive नैवासिकस्य naivāsikasya
नैवासिकयोः naivāsikayoḥ
नैवासिकानाम् naivāsikānām
Locative नैवासिके naivāsike
नैवासिकयोः naivāsikayoḥ
नैवासिकेषु naivāsikeṣu