Sanskrit tools

Sanskrit declension


Declension of नैवेद्यप्रकरण naivedyaprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवेद्यप्रकरणम् naivedyaprakaraṇam
नैवेद्यप्रकरणे naivedyaprakaraṇe
नैवेद्यप्रकरणानि naivedyaprakaraṇāni
Vocative नैवेद्यप्रकरण naivedyaprakaraṇa
नैवेद्यप्रकरणे naivedyaprakaraṇe
नैवेद्यप्रकरणानि naivedyaprakaraṇāni
Accusative नैवेद्यप्रकरणम् naivedyaprakaraṇam
नैवेद्यप्रकरणे naivedyaprakaraṇe
नैवेद्यप्रकरणानि naivedyaprakaraṇāni
Instrumental नैवेद्यप्रकरणेन naivedyaprakaraṇena
नैवेद्यप्रकरणाभ्याम् naivedyaprakaraṇābhyām
नैवेद्यप्रकरणैः naivedyaprakaraṇaiḥ
Dative नैवेद्यप्रकरणाय naivedyaprakaraṇāya
नैवेद्यप्रकरणाभ्याम् naivedyaprakaraṇābhyām
नैवेद्यप्रकरणेभ्यः naivedyaprakaraṇebhyaḥ
Ablative नैवेद्यप्रकरणात् naivedyaprakaraṇāt
नैवेद्यप्रकरणाभ्याम् naivedyaprakaraṇābhyām
नैवेद्यप्रकरणेभ्यः naivedyaprakaraṇebhyaḥ
Genitive नैवेद्यप्रकरणस्य naivedyaprakaraṇasya
नैवेद्यप्रकरणयोः naivedyaprakaraṇayoḥ
नैवेद्यप्रकरणानाम् naivedyaprakaraṇānām
Locative नैवेद्यप्रकरणे naivedyaprakaraṇe
नैवेद्यप्रकरणयोः naivedyaprakaraṇayoḥ
नैवेद्यप्रकरणेषु naivedyaprakaraṇeṣu