| Singular | Dual | Plural |
Nominative |
नैवेद्यप्रकरणम्
naivedyaprakaraṇam
|
नैवेद्यप्रकरणे
naivedyaprakaraṇe
|
नैवेद्यप्रकरणानि
naivedyaprakaraṇāni
|
Vocative |
नैवेद्यप्रकरण
naivedyaprakaraṇa
|
नैवेद्यप्रकरणे
naivedyaprakaraṇe
|
नैवेद्यप्रकरणानि
naivedyaprakaraṇāni
|
Accusative |
नैवेद्यप्रकरणम्
naivedyaprakaraṇam
|
नैवेद्यप्रकरणे
naivedyaprakaraṇe
|
नैवेद्यप्रकरणानि
naivedyaprakaraṇāni
|
Instrumental |
नैवेद्यप्रकरणेन
naivedyaprakaraṇena
|
नैवेद्यप्रकरणाभ्याम्
naivedyaprakaraṇābhyām
|
नैवेद्यप्रकरणैः
naivedyaprakaraṇaiḥ
|
Dative |
नैवेद्यप्रकरणाय
naivedyaprakaraṇāya
|
नैवेद्यप्रकरणाभ्याम्
naivedyaprakaraṇābhyām
|
नैवेद्यप्रकरणेभ्यः
naivedyaprakaraṇebhyaḥ
|
Ablative |
नैवेद्यप्रकरणात्
naivedyaprakaraṇāt
|
नैवेद्यप्रकरणाभ्याम्
naivedyaprakaraṇābhyām
|
नैवेद्यप्रकरणेभ्यः
naivedyaprakaraṇebhyaḥ
|
Genitive |
नैवेद्यप्रकरणस्य
naivedyaprakaraṇasya
|
नैवेद्यप्रकरणयोः
naivedyaprakaraṇayoḥ
|
नैवेद्यप्रकरणानाम्
naivedyaprakaraṇānām
|
Locative |
नैवेद्यप्रकरणे
naivedyaprakaraṇe
|
नैवेद्यप्रकरणयोः
naivedyaprakaraṇayoḥ
|
नैवेद्यप्रकरणेषु
naivedyaprakaraṇeṣu
|