Sanskrit tools

Sanskrit declension


Declension of नैवेद्यप्रसादमाहात्म्य naivedyaprasādamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवेद्यप्रसादमाहात्म्यम् naivedyaprasādamāhātmyam
नैवेद्यप्रसादमाहात्म्ये naivedyaprasādamāhātmye
नैवेद्यप्रसादमाहात्म्यानि naivedyaprasādamāhātmyāni
Vocative नैवेद्यप्रसादमाहात्म्य naivedyaprasādamāhātmya
नैवेद्यप्रसादमाहात्म्ये naivedyaprasādamāhātmye
नैवेद्यप्रसादमाहात्म्यानि naivedyaprasādamāhātmyāni
Accusative नैवेद्यप्रसादमाहात्म्यम् naivedyaprasādamāhātmyam
नैवेद्यप्रसादमाहात्म्ये naivedyaprasādamāhātmye
नैवेद्यप्रसादमाहात्म्यानि naivedyaprasādamāhātmyāni
Instrumental नैवेद्यप्रसादमाहात्म्येन naivedyaprasādamāhātmyena
नैवेद्यप्रसादमाहात्म्याभ्याम् naivedyaprasādamāhātmyābhyām
नैवेद्यप्रसादमाहात्म्यैः naivedyaprasādamāhātmyaiḥ
Dative नैवेद्यप्रसादमाहात्म्याय naivedyaprasādamāhātmyāya
नैवेद्यप्रसादमाहात्म्याभ्याम् naivedyaprasādamāhātmyābhyām
नैवेद्यप्रसादमाहात्म्येभ्यः naivedyaprasādamāhātmyebhyaḥ
Ablative नैवेद्यप्रसादमाहात्म्यात् naivedyaprasādamāhātmyāt
नैवेद्यप्रसादमाहात्म्याभ्याम् naivedyaprasādamāhātmyābhyām
नैवेद्यप्रसादमाहात्म्येभ्यः naivedyaprasādamāhātmyebhyaḥ
Genitive नैवेद्यप्रसादमाहात्म्यस्य naivedyaprasādamāhātmyasya
नैवेद्यप्रसादमाहात्म्ययोः naivedyaprasādamāhātmyayoḥ
नैवेद्यप्रसादमाहात्म्यानाम् naivedyaprasādamāhātmyānām
Locative नैवेद्यप्रसादमाहात्म्ये naivedyaprasādamāhātmye
नैवेद्यप्रसादमाहात्म्ययोः naivedyaprasādamāhātmyayoḥ
नैवेद्यप्रसादमाहात्म्येषु naivedyaprasādamāhātmyeṣu