| Singular | Dual | Plural |
Nominative |
नैवेद्यप्रसादमाहात्म्यम्
naivedyaprasādamāhātmyam
|
नैवेद्यप्रसादमाहात्म्ये
naivedyaprasādamāhātmye
|
नैवेद्यप्रसादमाहात्म्यानि
naivedyaprasādamāhātmyāni
|
Vocative |
नैवेद्यप्रसादमाहात्म्य
naivedyaprasādamāhātmya
|
नैवेद्यप्रसादमाहात्म्ये
naivedyaprasādamāhātmye
|
नैवेद्यप्रसादमाहात्म्यानि
naivedyaprasādamāhātmyāni
|
Accusative |
नैवेद्यप्रसादमाहात्म्यम्
naivedyaprasādamāhātmyam
|
नैवेद्यप्रसादमाहात्म्ये
naivedyaprasādamāhātmye
|
नैवेद्यप्रसादमाहात्म्यानि
naivedyaprasādamāhātmyāni
|
Instrumental |
नैवेद्यप्रसादमाहात्म्येन
naivedyaprasādamāhātmyena
|
नैवेद्यप्रसादमाहात्म्याभ्याम्
naivedyaprasādamāhātmyābhyām
|
नैवेद्यप्रसादमाहात्म्यैः
naivedyaprasādamāhātmyaiḥ
|
Dative |
नैवेद्यप्रसादमाहात्म्याय
naivedyaprasādamāhātmyāya
|
नैवेद्यप्रसादमाहात्म्याभ्याम्
naivedyaprasādamāhātmyābhyām
|
नैवेद्यप्रसादमाहात्म्येभ्यः
naivedyaprasādamāhātmyebhyaḥ
|
Ablative |
नैवेद्यप्रसादमाहात्म्यात्
naivedyaprasādamāhātmyāt
|
नैवेद्यप्रसादमाहात्म्याभ्याम्
naivedyaprasādamāhātmyābhyām
|
नैवेद्यप्रसादमाहात्म्येभ्यः
naivedyaprasādamāhātmyebhyaḥ
|
Genitive |
नैवेद्यप्रसादमाहात्म्यस्य
naivedyaprasādamāhātmyasya
|
नैवेद्यप्रसादमाहात्म्ययोः
naivedyaprasādamāhātmyayoḥ
|
नैवेद्यप्रसादमाहात्म्यानाम्
naivedyaprasādamāhātmyānām
|
Locative |
नैवेद्यप्रसादमाहात्म्ये
naivedyaprasādamāhātmye
|
नैवेद्यप्रसादमाहात्म्ययोः
naivedyaprasādamāhātmyayoḥ
|
नैवेद्यप्रसादमाहात्म्येषु
naivedyaprasādamāhātmyeṣu
|