Sanskrit tools

Sanskrit declension


Declension of नैवेशिक naiveśika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवेशिकम् naiveśikam
नैवेशिके naiveśike
नैवेशिकानि naiveśikāni
Vocative नैवेशिक naiveśika
नैवेशिके naiveśike
नैवेशिकानि naiveśikāni
Accusative नैवेशिकम् naiveśikam
नैवेशिके naiveśike
नैवेशिकानि naiveśikāni
Instrumental नैवेशिकेन naiveśikena
नैवेशिकाभ्याम् naiveśikābhyām
नैवेशिकैः naiveśikaiḥ
Dative नैवेशिकाय naiveśikāya
नैवेशिकाभ्याम् naiveśikābhyām
नैवेशिकेभ्यः naiveśikebhyaḥ
Ablative नैवेशिकात् naiveśikāt
नैवेशिकाभ्याम् naiveśikābhyām
नैवेशिकेभ्यः naiveśikebhyaḥ
Genitive नैवेशिकस्य naiveśikasya
नैवेशिकयोः naiveśikayoḥ
नैवेशिकानाम् naiveśikānām
Locative नैवेशिके naiveśike
नैवेशिकयोः naiveśikayoḥ
नैवेशिकेषु naiveśikeṣu