Singular | Dual | Plural | |
Nominative |
नैषादः
naiṣādaḥ |
नैषादौ
naiṣādau |
नैषादाः
naiṣādāḥ |
Vocative |
नैषाद
naiṣāda |
नैषादौ
naiṣādau |
नैषादाः
naiṣādāḥ |
Accusative |
नैषादम्
naiṣādam |
नैषादौ
naiṣādau |
नैषादान्
naiṣādān |
Instrumental |
नैषादेन
naiṣādena |
नैषादाभ्याम्
naiṣādābhyām |
नैषादैः
naiṣādaiḥ |
Dative |
नैषादाय
naiṣādāya |
नैषादाभ्याम्
naiṣādābhyām |
नैषादेभ्यः
naiṣādebhyaḥ |
Ablative |
नैषादात्
naiṣādāt |
नैषादाभ्याम्
naiṣādābhyām |
नैषादेभ्यः
naiṣādebhyaḥ |
Genitive |
नैषादस्य
naiṣādasya |
नैषादयोः
naiṣādayoḥ |
नैषादानाम्
naiṣādānām |
Locative |
नैषादे
naiṣāde |
नैषादयोः
naiṣādayoḥ |
नैषादेषु
naiṣādeṣu |