Sanskrit tools

Sanskrit declension


Declension of नैषाद naiṣāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैषादः naiṣādaḥ
नैषादौ naiṣādau
नैषादाः naiṣādāḥ
Vocative नैषाद naiṣāda
नैषादौ naiṣādau
नैषादाः naiṣādāḥ
Accusative नैषादम् naiṣādam
नैषादौ naiṣādau
नैषादान् naiṣādān
Instrumental नैषादेन naiṣādena
नैषादाभ्याम् naiṣādābhyām
नैषादैः naiṣādaiḥ
Dative नैषादाय naiṣādāya
नैषादाभ्याम् naiṣādābhyām
नैषादेभ्यः naiṣādebhyaḥ
Ablative नैषादात् naiṣādāt
नैषादाभ्याम् naiṣādābhyām
नैषादेभ्यः naiṣādebhyaḥ
Genitive नैषादस्य naiṣādasya
नैषादयोः naiṣādayoḥ
नैषादानाम् naiṣādānām
Locative नैषादे naiṣāde
नैषादयोः naiṣādayoḥ
नैषादेषु naiṣādeṣu