Sanskrit tools

Sanskrit declension


Declension of नैषादकर्षुक naiṣādakarṣuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैषादकर्षुकम् naiṣādakarṣukam
नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुकाणि naiṣādakarṣukāṇi
Vocative नैषादकर्षुक naiṣādakarṣuka
नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुकाणि naiṣādakarṣukāṇi
Accusative नैषादकर्षुकम् naiṣādakarṣukam
नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुकाणि naiṣādakarṣukāṇi
Instrumental नैषादकर्षुकेण naiṣādakarṣukeṇa
नैषादकर्षुकाभ्याम् naiṣādakarṣukābhyām
नैषादकर्षुकैः naiṣādakarṣukaiḥ
Dative नैषादकर्षुकाय naiṣādakarṣukāya
नैषादकर्षुकाभ्याम् naiṣādakarṣukābhyām
नैषादकर्षुकेभ्यः naiṣādakarṣukebhyaḥ
Ablative नैषादकर्षुकात् naiṣādakarṣukāt
नैषादकर्षुकाभ्याम् naiṣādakarṣukābhyām
नैषादकर्षुकेभ्यः naiṣādakarṣukebhyaḥ
Genitive नैषादकर्षुकस्य naiṣādakarṣukasya
नैषादकर्षुकयोः naiṣādakarṣukayoḥ
नैषादकर्षुकाणाम् naiṣādakarṣukāṇām
Locative नैषादकर्षुके naiṣādakarṣuke
नैषादकर्षुकयोः naiṣādakarṣukayoḥ
नैषादकर्षुकेषु naiṣādakarṣukeṣu