| Singular | Dual | Plural |
Nominative |
नैषादकिः
naiṣādakiḥ
|
नैषादकी
naiṣādakī
|
नैषादकयः
naiṣādakayaḥ
|
Vocative |
नैषादके
naiṣādake
|
नैषादकी
naiṣādakī
|
नैषादकयः
naiṣādakayaḥ
|
Accusative |
नैषादकिम्
naiṣādakim
|
नैषादकी
naiṣādakī
|
नैषादकीन्
naiṣādakīn
|
Instrumental |
नैषादकिना
naiṣādakinā
|
नैषादकिभ्याम्
naiṣādakibhyām
|
नैषादकिभिः
naiṣādakibhiḥ
|
Dative |
नैषादकये
naiṣādakaye
|
नैषादकिभ्याम्
naiṣādakibhyām
|
नैषादकिभ्यः
naiṣādakibhyaḥ
|
Ablative |
नैषादकेः
naiṣādakeḥ
|
नैषादकिभ्याम्
naiṣādakibhyām
|
नैषादकिभ्यः
naiṣādakibhyaḥ
|
Genitive |
नैषादकेः
naiṣādakeḥ
|
नैषादक्योः
naiṣādakyoḥ
|
नैषादकीनाम्
naiṣādakīnām
|
Locative |
नैषादकौ
naiṣādakau
|
नैषादक्योः
naiṣādakyoḥ
|
नैषादकिषु
naiṣādakiṣu
|