| Singular | Dual | Plural |
Nominative |
नैषादायनः
naiṣādāyanaḥ
|
नैषादायनौ
naiṣādāyanau
|
नैषादायनाः
naiṣādāyanāḥ
|
Vocative |
नैषादायन
naiṣādāyana
|
नैषादायनौ
naiṣādāyanau
|
नैषादायनाः
naiṣādāyanāḥ
|
Accusative |
नैषादायनम्
naiṣādāyanam
|
नैषादायनौ
naiṣādāyanau
|
नैषादायनान्
naiṣādāyanān
|
Instrumental |
नैषादायनेन
naiṣādāyanena
|
नैषादायनाभ्याम्
naiṣādāyanābhyām
|
नैषादायनैः
naiṣādāyanaiḥ
|
Dative |
नैषादायनाय
naiṣādāyanāya
|
नैषादायनाभ्याम्
naiṣādāyanābhyām
|
नैषादायनेभ्यः
naiṣādāyanebhyaḥ
|
Ablative |
नैषादायनात्
naiṣādāyanāt
|
नैषादायनाभ्याम्
naiṣādāyanābhyām
|
नैषादायनेभ्यः
naiṣādāyanebhyaḥ
|
Genitive |
नैषादायनस्य
naiṣādāyanasya
|
नैषादायनयोः
naiṣādāyanayoḥ
|
नैषादायनानाम्
naiṣādāyanānām
|
Locative |
नैषादायने
naiṣādāyane
|
नैषादायनयोः
naiṣādāyanayoḥ
|
नैषादायनेषु
naiṣādāyaneṣu
|