Sanskrit tools

Sanskrit declension


Declension of नैषादायन naiṣādāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैषादायनः naiṣādāyanaḥ
नैषादायनौ naiṣādāyanau
नैषादायनाः naiṣādāyanāḥ
Vocative नैषादायन naiṣādāyana
नैषादायनौ naiṣādāyanau
नैषादायनाः naiṣādāyanāḥ
Accusative नैषादायनम् naiṣādāyanam
नैषादायनौ naiṣādāyanau
नैषादायनान् naiṣādāyanān
Instrumental नैषादायनेन naiṣādāyanena
नैषादायनाभ्याम् naiṣādāyanābhyām
नैषादायनैः naiṣādāyanaiḥ
Dative नैषादायनाय naiṣādāyanāya
नैषादायनाभ्याम् naiṣādāyanābhyām
नैषादायनेभ्यः naiṣādāyanebhyaḥ
Ablative नैषादायनात् naiṣādāyanāt
नैषादायनाभ्याम् naiṣādāyanābhyām
नैषादायनेभ्यः naiṣādāyanebhyaḥ
Genitive नैषादायनस्य naiṣādāyanasya
नैषादायनयोः naiṣādāyanayoḥ
नैषादायनानाम् naiṣādāyanānām
Locative नैषादायने naiṣādāyane
नैषादायनयोः naiṣādāyanayoḥ
नैषादायनेषु naiṣādāyaneṣu