| Singular | Dual | Plural |
Nominative |
नैष्ठिकः
naiṣṭhikaḥ
|
नैष्ठिकौ
naiṣṭhikau
|
नैष्ठिकाः
naiṣṭhikāḥ
|
Vocative |
नैष्ठिक
naiṣṭhika
|
नैष्ठिकौ
naiṣṭhikau
|
नैष्ठिकाः
naiṣṭhikāḥ
|
Accusative |
नैष्ठिकम्
naiṣṭhikam
|
नैष्ठिकौ
naiṣṭhikau
|
नैष्ठिकान्
naiṣṭhikān
|
Instrumental |
नैष्ठिकेन
naiṣṭhikena
|
नैष्ठिकाभ्याम्
naiṣṭhikābhyām
|
नैष्ठिकैः
naiṣṭhikaiḥ
|
Dative |
नैष्ठिकाय
naiṣṭhikāya
|
नैष्ठिकाभ्याम्
naiṣṭhikābhyām
|
नैष्ठिकेभ्यः
naiṣṭhikebhyaḥ
|
Ablative |
नैष्ठिकात्
naiṣṭhikāt
|
नैष्ठिकाभ्याम्
naiṣṭhikābhyām
|
नैष्ठिकेभ्यः
naiṣṭhikebhyaḥ
|
Genitive |
नैष्ठिकस्य
naiṣṭhikasya
|
नैष्ठिकयोः
naiṣṭhikayoḥ
|
नैष्ठिकानाम्
naiṣṭhikānām
|
Locative |
नैष्ठिके
naiṣṭhike
|
नैष्ठिकयोः
naiṣṭhikayoḥ
|
नैष्ठिकेषु
naiṣṭhikeṣu
|