Sanskrit tools

Sanskrit declension


Declension of नैष्ठिक naiṣṭhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्ठिकः naiṣṭhikaḥ
नैष्ठिकौ naiṣṭhikau
नैष्ठिकाः naiṣṭhikāḥ
Vocative नैष्ठिक naiṣṭhika
नैष्ठिकौ naiṣṭhikau
नैष्ठिकाः naiṣṭhikāḥ
Accusative नैष्ठिकम् naiṣṭhikam
नैष्ठिकौ naiṣṭhikau
नैष्ठिकान् naiṣṭhikān
Instrumental नैष्ठिकेन naiṣṭhikena
नैष्ठिकाभ्याम् naiṣṭhikābhyām
नैष्ठिकैः naiṣṭhikaiḥ
Dative नैष्ठिकाय naiṣṭhikāya
नैष्ठिकाभ्याम् naiṣṭhikābhyām
नैष्ठिकेभ्यः naiṣṭhikebhyaḥ
Ablative नैष्ठिकात् naiṣṭhikāt
नैष्ठिकाभ्याम् naiṣṭhikābhyām
नैष्ठिकेभ्यः naiṣṭhikebhyaḥ
Genitive नैष्ठिकस्य naiṣṭhikasya
नैष्ठिकयोः naiṣṭhikayoḥ
नैष्ठिकानाम् naiṣṭhikānām
Locative नैष्ठिके naiṣṭhike
नैष्ठिकयोः naiṣṭhikayoḥ
नैष्ठिकेषु naiṣṭhikeṣu