Sanskrit tools

Sanskrit declension


Declension of नैष्ठुर्य naiṣṭhurya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्ठुर्यम् naiṣṭhuryam
नैष्ठुर्ये naiṣṭhurye
नैष्ठुर्याणि naiṣṭhuryāṇi
Vocative नैष्ठुर्य naiṣṭhurya
नैष्ठुर्ये naiṣṭhurye
नैष्ठुर्याणि naiṣṭhuryāṇi
Accusative नैष्ठुर्यम् naiṣṭhuryam
नैष्ठुर्ये naiṣṭhurye
नैष्ठुर्याणि naiṣṭhuryāṇi
Instrumental नैष्ठुर्येण naiṣṭhuryeṇa
नैष्ठुर्याभ्याम् naiṣṭhuryābhyām
नैष्ठुर्यैः naiṣṭhuryaiḥ
Dative नैष्ठुर्याय naiṣṭhuryāya
नैष्ठुर्याभ्याम् naiṣṭhuryābhyām
नैष्ठुर्येभ्यः naiṣṭhuryebhyaḥ
Ablative नैष्ठुर्यात् naiṣṭhuryāt
नैष्ठुर्याभ्याम् naiṣṭhuryābhyām
नैष्ठुर्येभ्यः naiṣṭhuryebhyaḥ
Genitive नैष्ठुर्यस्य naiṣṭhuryasya
नैष्ठुर्ययोः naiṣṭhuryayoḥ
नैष्ठुर्याणाम् naiṣṭhuryāṇām
Locative नैष्ठुर्ये naiṣṭhurye
नैष्ठुर्ययोः naiṣṭhuryayoḥ
नैष्ठुर्येषु naiṣṭhuryeṣu