| Singular | Dual | Plural |
Nominative |
नैष्ठुर्यम्
naiṣṭhuryam
|
नैष्ठुर्ये
naiṣṭhurye
|
नैष्ठुर्याणि
naiṣṭhuryāṇi
|
Vocative |
नैष्ठुर्य
naiṣṭhurya
|
नैष्ठुर्ये
naiṣṭhurye
|
नैष्ठुर्याणि
naiṣṭhuryāṇi
|
Accusative |
नैष्ठुर्यम्
naiṣṭhuryam
|
नैष्ठुर्ये
naiṣṭhurye
|
नैष्ठुर्याणि
naiṣṭhuryāṇi
|
Instrumental |
नैष्ठुर्येण
naiṣṭhuryeṇa
|
नैष्ठुर्याभ्याम्
naiṣṭhuryābhyām
|
नैष्ठुर्यैः
naiṣṭhuryaiḥ
|
Dative |
नैष्ठुर्याय
naiṣṭhuryāya
|
नैष्ठुर्याभ्याम्
naiṣṭhuryābhyām
|
नैष्ठुर्येभ्यः
naiṣṭhuryebhyaḥ
|
Ablative |
नैष्ठुर्यात्
naiṣṭhuryāt
|
नैष्ठुर्याभ्याम्
naiṣṭhuryābhyām
|
नैष्ठुर्येभ्यः
naiṣṭhuryebhyaḥ
|
Genitive |
नैष्ठुर्यस्य
naiṣṭhuryasya
|
नैष्ठुर्ययोः
naiṣṭhuryayoḥ
|
नैष्ठुर्याणाम्
naiṣṭhuryāṇām
|
Locative |
नैष्ठुर्ये
naiṣṭhurye
|
नैष्ठुर्ययोः
naiṣṭhuryayoḥ
|
नैष्ठुर्येषु
naiṣṭhuryeṣu
|