| Singular | Dual | Plural |
Nominative |
नैष्णिह्यम्
naiṣṇihyam
|
नैष्णिह्ये
naiṣṇihye
|
नैष्णिह्यानि
naiṣṇihyāni
|
Vocative |
नैष्णिह्य
naiṣṇihya
|
नैष्णिह्ये
naiṣṇihye
|
नैष्णिह्यानि
naiṣṇihyāni
|
Accusative |
नैष्णिह्यम्
naiṣṇihyam
|
नैष्णिह्ये
naiṣṇihye
|
नैष्णिह्यानि
naiṣṇihyāni
|
Instrumental |
नैष्णिह्येन
naiṣṇihyena
|
नैष्णिह्याभ्याम्
naiṣṇihyābhyām
|
नैष्णिह्यैः
naiṣṇihyaiḥ
|
Dative |
नैष्णिह्याय
naiṣṇihyāya
|
नैष्णिह्याभ्याम्
naiṣṇihyābhyām
|
नैष्णिह्येभ्यः
naiṣṇihyebhyaḥ
|
Ablative |
नैष्णिह्यात्
naiṣṇihyāt
|
नैष्णिह्याभ्याम्
naiṣṇihyābhyām
|
नैष्णिह्येभ्यः
naiṣṇihyebhyaḥ
|
Genitive |
नैष्णिह्यस्य
naiṣṇihyasya
|
नैष्णिह्ययोः
naiṣṇihyayoḥ
|
नैष्णिह्यानाम्
naiṣṇihyānām
|
Locative |
नैष्णिह्ये
naiṣṇihye
|
नैष्णिह्ययोः
naiṣṇihyayoḥ
|
नैष्णिह्येषु
naiṣṇihyeṣu
|