Sanskrit tools

Sanskrit declension


Declension of नैःसङ्ग्य naiḥsaṅgya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैःसङ्ग्यम् naiḥsaṅgyam
नैःसङ्ग्ये naiḥsaṅgye
नैःसङ्ग्यानि naiḥsaṅgyāni
Vocative नैःसङ्ग्य naiḥsaṅgya
नैःसङ्ग्ये naiḥsaṅgye
नैःसङ्ग्यानि naiḥsaṅgyāni
Accusative नैःसङ्ग्यम् naiḥsaṅgyam
नैःसङ्ग्ये naiḥsaṅgye
नैःसङ्ग्यानि naiḥsaṅgyāni
Instrumental नैःसङ्ग्येन naiḥsaṅgyena
नैःसङ्ग्याभ्याम् naiḥsaṅgyābhyām
नैःसङ्ग्यैः naiḥsaṅgyaiḥ
Dative नैःसङ्ग्याय naiḥsaṅgyāya
नैःसङ्ग्याभ्याम् naiḥsaṅgyābhyām
नैःसङ्ग्येभ्यः naiḥsaṅgyebhyaḥ
Ablative नैःसङ्ग्यात् naiḥsaṅgyāt
नैःसङ्ग्याभ्याम् naiḥsaṅgyābhyām
नैःसङ्ग्येभ्यः naiḥsaṅgyebhyaḥ
Genitive नैःसङ्ग्यस्य naiḥsaṅgyasya
नैःसङ्ग्ययोः naiḥsaṅgyayoḥ
नैःसङ्ग्यानाम् naiḥsaṅgyānām
Locative नैःसङ्ग्ये naiḥsaṅgye
नैःसङ्ग्ययोः naiḥsaṅgyayoḥ
नैःसङ्ग्येषु naiḥsaṅgyeṣu