Sanskrit tools

Sanskrit declension


Declension of नैःसर्गिका naiḥsargikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैःसर्गिका naiḥsargikā
नैःसर्गिके naiḥsargike
नैःसर्गिकाः naiḥsargikāḥ
Vocative नैःसर्गिके naiḥsargike
नैःसर्गिके naiḥsargike
नैःसर्गिकाः naiḥsargikāḥ
Accusative नैःसर्गिकाम् naiḥsargikām
नैःसर्गिके naiḥsargike
नैःसर्गिकाः naiḥsargikāḥ
Instrumental नैःसर्गिकया naiḥsargikayā
नैःसर्गिकाभ्याम् naiḥsargikābhyām
नैःसर्गिकाभिः naiḥsargikābhiḥ
Dative नैःसर्गिकायै naiḥsargikāyai
नैःसर्गिकाभ्याम् naiḥsargikābhyām
नैःसर्गिकाभ्यः naiḥsargikābhyaḥ
Ablative नैःसर्गिकायाः naiḥsargikāyāḥ
नैःसर्गिकाभ्याम् naiḥsargikābhyām
नैःसर्गिकाभ्यः naiḥsargikābhyaḥ
Genitive नैःसर्गिकायाः naiḥsargikāyāḥ
नैःसर्गिकयोः naiḥsargikayoḥ
नैःसर्गिकाणाम् naiḥsargikāṇām
Locative नैःसर्गिकायाम् naiḥsargikāyām
नैःसर्गिकयोः naiḥsargikayoḥ
नैःसर्गिकासु naiḥsargikāsu