| Singular | Dual | Plural |
Nominative |
नैःसर्गिका
naiḥsargikā
|
नैःसर्गिके
naiḥsargike
|
नैःसर्गिकाः
naiḥsargikāḥ
|
Vocative |
नैःसर्गिके
naiḥsargike
|
नैःसर्गिके
naiḥsargike
|
नैःसर्गिकाः
naiḥsargikāḥ
|
Accusative |
नैःसर्गिकाम्
naiḥsargikām
|
नैःसर्गिके
naiḥsargike
|
नैःसर्गिकाः
naiḥsargikāḥ
|
Instrumental |
नैःसर्गिकया
naiḥsargikayā
|
नैःसर्गिकाभ्याम्
naiḥsargikābhyām
|
नैःसर्गिकाभिः
naiḥsargikābhiḥ
|
Dative |
नैःसर्गिकायै
naiḥsargikāyai
|
नैःसर्गिकाभ्याम्
naiḥsargikābhyām
|
नैःसर्गिकाभ्यः
naiḥsargikābhyaḥ
|
Ablative |
नैःसर्गिकायाः
naiḥsargikāyāḥ
|
नैःसर्गिकाभ्याम्
naiḥsargikābhyām
|
नैःसर्गिकाभ्यः
naiḥsargikābhyaḥ
|
Genitive |
नैःसर्गिकायाः
naiḥsargikāyāḥ
|
नैःसर्गिकयोः
naiḥsargikayoḥ
|
नैःसर्गिकाणाम्
naiḥsargikāṇām
|
Locative |
नैःसर्गिकायाम्
naiḥsargikāyām
|
नैःसर्गिकयोः
naiḥsargikayoḥ
|
नैःसर्गिकासु
naiḥsargikāsu
|