Sanskrit tools

Sanskrit declension


Declension of नैःसर्गिक naiḥsargika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैःसर्गिकम् naiḥsargikam
नैःसर्गिके naiḥsargike
नैःसर्गिकाणि naiḥsargikāṇi
Vocative नैःसर्गिक naiḥsargika
नैःसर्गिके naiḥsargike
नैःसर्गिकाणि naiḥsargikāṇi
Accusative नैःसर्गिकम् naiḥsargikam
नैःसर्गिके naiḥsargike
नैःसर्गिकाणि naiḥsargikāṇi
Instrumental नैःसर्गिकेण naiḥsargikeṇa
नैःसर्गिकाभ्याम् naiḥsargikābhyām
नैःसर्गिकैः naiḥsargikaiḥ
Dative नैःसर्गिकाय naiḥsargikāya
नैःसर्गिकाभ्याम् naiḥsargikābhyām
नैःसर्गिकेभ्यः naiḥsargikebhyaḥ
Ablative नैःसर्गिकात् naiḥsargikāt
नैःसर्गिकाभ्याम् naiḥsargikābhyām
नैःसर्गिकेभ्यः naiḥsargikebhyaḥ
Genitive नैःसर्गिकस्य naiḥsargikasya
नैःसर्गिकयोः naiḥsargikayoḥ
नैःसर्गिकाणाम् naiḥsargikāṇām
Locative नैःसर्गिके naiḥsargike
नैःसर्गिकयोः naiḥsargikayoḥ
नैःसर्गिकेषु naiḥsargikeṣu