Sanskrit tools

Sanskrit declension


Declension of नैःस्वभाव्य naiḥsvabhāvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैःस्वभाव्यम् naiḥsvabhāvyam
नैःस्वभाव्ये naiḥsvabhāvye
नैःस्वभाव्यानि naiḥsvabhāvyāni
Vocative नैःस्वभाव्य naiḥsvabhāvya
नैःस्वभाव्ये naiḥsvabhāvye
नैःस्वभाव्यानि naiḥsvabhāvyāni
Accusative नैःस्वभाव्यम् naiḥsvabhāvyam
नैःस्वभाव्ये naiḥsvabhāvye
नैःस्वभाव्यानि naiḥsvabhāvyāni
Instrumental नैःस्वभाव्येन naiḥsvabhāvyena
नैःस्वभाव्याभ्याम् naiḥsvabhāvyābhyām
नैःस्वभाव्यैः naiḥsvabhāvyaiḥ
Dative नैःस्वभाव्याय naiḥsvabhāvyāya
नैःस्वभाव्याभ्याम् naiḥsvabhāvyābhyām
नैःस्वभाव्येभ्यः naiḥsvabhāvyebhyaḥ
Ablative नैःस्वभाव्यात् naiḥsvabhāvyāt
नैःस्वभाव्याभ्याम् naiḥsvabhāvyābhyām
नैःस्वभाव्येभ्यः naiḥsvabhāvyebhyaḥ
Genitive नैःस्वभाव्यस्य naiḥsvabhāvyasya
नैःस्वभाव्ययोः naiḥsvabhāvyayoḥ
नैःस्वभाव्यानाम् naiḥsvabhāvyānām
Locative नैःस्वभाव्ये naiḥsvabhāvye
नैःस्वभाव्ययोः naiḥsvabhāvyayoḥ
नैःस्वभाव्येषु naiḥsvabhāvyeṣu