| Singular | Dual | Plural |
Nominative |
नैःस्वभाव्यम्
naiḥsvabhāvyam
|
नैःस्वभाव्ये
naiḥsvabhāvye
|
नैःस्वभाव्यानि
naiḥsvabhāvyāni
|
Vocative |
नैःस्वभाव्य
naiḥsvabhāvya
|
नैःस्वभाव्ये
naiḥsvabhāvye
|
नैःस्वभाव्यानि
naiḥsvabhāvyāni
|
Accusative |
नैःस्वभाव्यम्
naiḥsvabhāvyam
|
नैःस्वभाव्ये
naiḥsvabhāvye
|
नैःस्वभाव्यानि
naiḥsvabhāvyāni
|
Instrumental |
नैःस्वभाव्येन
naiḥsvabhāvyena
|
नैःस्वभाव्याभ्याम्
naiḥsvabhāvyābhyām
|
नैःस्वभाव्यैः
naiḥsvabhāvyaiḥ
|
Dative |
नैःस्वभाव्याय
naiḥsvabhāvyāya
|
नैःस्वभाव्याभ्याम्
naiḥsvabhāvyābhyām
|
नैःस्वभाव्येभ्यः
naiḥsvabhāvyebhyaḥ
|
Ablative |
नैःस्वभाव्यात्
naiḥsvabhāvyāt
|
नैःस्वभाव्याभ्याम्
naiḥsvabhāvyābhyām
|
नैःस्वभाव्येभ्यः
naiḥsvabhāvyebhyaḥ
|
Genitive |
नैःस्वभाव्यस्य
naiḥsvabhāvyasya
|
नैःस्वभाव्ययोः
naiḥsvabhāvyayoḥ
|
नैःस्वभाव्यानाम्
naiḥsvabhāvyānām
|
Locative |
नैःस्वभाव्ये
naiḥsvabhāvye
|
नैःस्वभाव्ययोः
naiḥsvabhāvyayoḥ
|
नैःस्वभाव्येषु
naiḥsvabhāvyeṣu
|