Sanskrit tools

Sanskrit declension


Declension of नैःस्व्य naiḥsvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैःस्व्यम् naiḥsvyam
नैःस्व्ये naiḥsvye
नैःस्व्यानि naiḥsvyāni
Vocative नैःस्व्य naiḥsvya
नैःस्व्ये naiḥsvye
नैःस्व्यानि naiḥsvyāni
Accusative नैःस्व्यम् naiḥsvyam
नैःस्व्ये naiḥsvye
नैःस्व्यानि naiḥsvyāni
Instrumental नैःस्व्येन naiḥsvyena
नैःस्व्याभ्याम् naiḥsvyābhyām
नैःस्व्यैः naiḥsvyaiḥ
Dative नैःस्व्याय naiḥsvyāya
नैःस्व्याभ्याम् naiḥsvyābhyām
नैःस्व्येभ्यः naiḥsvyebhyaḥ
Ablative नैःस्व्यात् naiḥsvyāt
नैःस्व्याभ्याम् naiḥsvyābhyām
नैःस्व्येभ्यः naiḥsvyebhyaḥ
Genitive नैःस्व्यस्य naiḥsvyasya
नैःस्व्ययोः naiḥsvyayoḥ
नैःस्व्यानाम् naiḥsvyānām
Locative नैःस्व्ये naiḥsvye
नैःस्व्ययोः naiḥsvyayoḥ
नैःस्व्येषु naiḥsvyeṣu