Sanskrit tools

Sanskrit declension


Declension of नैरपेक्ष nairapekṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरपेक्षः nairapekṣaḥ
नैरपेक्षौ nairapekṣau
नैरपेक्षाः nairapekṣāḥ
Vocative नैरपेक्ष nairapekṣa
नैरपेक्षौ nairapekṣau
नैरपेक्षाः nairapekṣāḥ
Accusative नैरपेक्षम् nairapekṣam
नैरपेक्षौ nairapekṣau
नैरपेक्षान् nairapekṣān
Instrumental नैरपेक्षेण nairapekṣeṇa
नैरपेक्षाभ्याम् nairapekṣābhyām
नैरपेक्षैः nairapekṣaiḥ
Dative नैरपेक्षाय nairapekṣāya
नैरपेक्षाभ्याम् nairapekṣābhyām
नैरपेक्षेभ्यः nairapekṣebhyaḥ
Ablative नैरपेक्षात् nairapekṣāt
नैरपेक्षाभ्याम् nairapekṣābhyām
नैरपेक्षेभ्यः nairapekṣebhyaḥ
Genitive नैरपेक्षस्य nairapekṣasya
नैरपेक्षयोः nairapekṣayoḥ
नैरपेक्षाणाम् nairapekṣāṇām
Locative नैरपेक्षे nairapekṣe
नैरपेक्षयोः nairapekṣayoḥ
नैरपेक्षेषु nairapekṣeṣu