Sanskrit tools

Sanskrit declension


Declension of नैरपेक्ष्य nairapekṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरपेक्ष्यम् nairapekṣyam
नैरपेक्ष्ये nairapekṣye
नैरपेक्ष्याणि nairapekṣyāṇi
Vocative नैरपेक्ष्य nairapekṣya
नैरपेक्ष्ये nairapekṣye
नैरपेक्ष्याणि nairapekṣyāṇi
Accusative नैरपेक्ष्यम् nairapekṣyam
नैरपेक्ष्ये nairapekṣye
नैरपेक्ष्याणि nairapekṣyāṇi
Instrumental नैरपेक्ष्येण nairapekṣyeṇa
नैरपेक्ष्याभ्याम् nairapekṣyābhyām
नैरपेक्ष्यैः nairapekṣyaiḥ
Dative नैरपेक्ष्याय nairapekṣyāya
नैरपेक्ष्याभ्याम् nairapekṣyābhyām
नैरपेक्ष्येभ्यः nairapekṣyebhyaḥ
Ablative नैरपेक्ष्यात् nairapekṣyāt
नैरपेक्ष्याभ्याम् nairapekṣyābhyām
नैरपेक्ष्येभ्यः nairapekṣyebhyaḥ
Genitive नैरपेक्ष्यस्य nairapekṣyasya
नैरपेक्ष्ययोः nairapekṣyayoḥ
नैरपेक्ष्याणाम् nairapekṣyāṇām
Locative नैरपेक्ष्ये nairapekṣye
नैरपेक्ष्ययोः nairapekṣyayoḥ
नैरपेक्ष्येषु nairapekṣyeṣu