| Singular | Dual | Plural |
Nominative |
नैरपेक्ष्यम्
nairapekṣyam
|
नैरपेक्ष्ये
nairapekṣye
|
नैरपेक्ष्याणि
nairapekṣyāṇi
|
Vocative |
नैरपेक्ष्य
nairapekṣya
|
नैरपेक्ष्ये
nairapekṣye
|
नैरपेक्ष्याणि
nairapekṣyāṇi
|
Accusative |
नैरपेक्ष्यम्
nairapekṣyam
|
नैरपेक्ष्ये
nairapekṣye
|
नैरपेक्ष्याणि
nairapekṣyāṇi
|
Instrumental |
नैरपेक्ष्येण
nairapekṣyeṇa
|
नैरपेक्ष्याभ्याम्
nairapekṣyābhyām
|
नैरपेक्ष्यैः
nairapekṣyaiḥ
|
Dative |
नैरपेक्ष्याय
nairapekṣyāya
|
नैरपेक्ष्याभ्याम्
nairapekṣyābhyām
|
नैरपेक्ष्येभ्यः
nairapekṣyebhyaḥ
|
Ablative |
नैरपेक्ष्यात्
nairapekṣyāt
|
नैरपेक्ष्याभ्याम्
nairapekṣyābhyām
|
नैरपेक्ष्येभ्यः
nairapekṣyebhyaḥ
|
Genitive |
नैरपेक्ष्यस्य
nairapekṣyasya
|
नैरपेक्ष्ययोः
nairapekṣyayoḥ
|
नैरपेक्ष्याणाम्
nairapekṣyāṇām
|
Locative |
नैरपेक्ष्ये
nairapekṣye
|
नैरपेक्ष्ययोः
nairapekṣyayoḥ
|
नैरपेक्ष्येषु
nairapekṣyeṣu
|