Sanskrit tools

Sanskrit declension


Declension of नैरयिक nairayika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरयिकः nairayikaḥ
नैरयिकौ nairayikau
नैरयिकाः nairayikāḥ
Vocative नैरयिक nairayika
नैरयिकौ nairayikau
नैरयिकाः nairayikāḥ
Accusative नैरयिकम् nairayikam
नैरयिकौ nairayikau
नैरयिकान् nairayikān
Instrumental नैरयिकेण nairayikeṇa
नैरयिकाभ्याम् nairayikābhyām
नैरयिकैः nairayikaiḥ
Dative नैरयिकाय nairayikāya
नैरयिकाभ्याम् nairayikābhyām
नैरयिकेभ्यः nairayikebhyaḥ
Ablative नैरयिकात् nairayikāt
नैरयिकाभ्याम् nairayikābhyām
नैरयिकेभ्यः nairayikebhyaḥ
Genitive नैरयिकस्य nairayikasya
नैरयिकयोः nairayikayoḥ
नैरयिकाणाम् nairayikāṇām
Locative नैरयिके nairayike
नैरयिकयोः nairayikayoḥ
नैरयिकेषु nairayikeṣu