Sanskrit tools

Sanskrit declension


Declension of नैरर्थ्य nairarthya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरर्थ्यम् nairarthyam
नैरर्थ्ये nairarthye
नैरर्थ्यानि nairarthyāni
Vocative नैरर्थ्य nairarthya
नैरर्थ्ये nairarthye
नैरर्थ्यानि nairarthyāni
Accusative नैरर्थ्यम् nairarthyam
नैरर्थ्ये nairarthye
नैरर्थ्यानि nairarthyāni
Instrumental नैरर्थ्येन nairarthyena
नैरर्थ्याभ्याम् nairarthyābhyām
नैरर्थ्यैः nairarthyaiḥ
Dative नैरर्थ्याय nairarthyāya
नैरर्थ्याभ्याम् nairarthyābhyām
नैरर्थ्येभ्यः nairarthyebhyaḥ
Ablative नैरर्थ्यात् nairarthyāt
नैरर्थ्याभ्याम् nairarthyābhyām
नैरर्थ्येभ्यः nairarthyebhyaḥ
Genitive नैरर्थ्यस्य nairarthyasya
नैरर्थ्ययोः nairarthyayoḥ
नैरर्थ्यानाम् nairarthyānām
Locative नैरर्थ्ये nairarthye
नैरर्थ्ययोः nairarthyayoḥ
नैरर्थ्येषु nairarthyeṣu