| Singular | Dual | Plural |
Nominative |
नैरर्थ्यम्
nairarthyam
|
नैरर्थ्ये
nairarthye
|
नैरर्थ्यानि
nairarthyāni
|
Vocative |
नैरर्थ्य
nairarthya
|
नैरर्थ्ये
nairarthye
|
नैरर्थ्यानि
nairarthyāni
|
Accusative |
नैरर्थ्यम्
nairarthyam
|
नैरर्थ्ये
nairarthye
|
नैरर्थ्यानि
nairarthyāni
|
Instrumental |
नैरर्थ्येन
nairarthyena
|
नैरर्थ्याभ्याम्
nairarthyābhyām
|
नैरर्थ्यैः
nairarthyaiḥ
|
Dative |
नैरर्थ्याय
nairarthyāya
|
नैरर्थ्याभ्याम्
nairarthyābhyām
|
नैरर्थ्येभ्यः
nairarthyebhyaḥ
|
Ablative |
नैरर्थ्यात्
nairarthyāt
|
नैरर्थ्याभ्याम्
nairarthyābhyām
|
नैरर्थ्येभ्यः
nairarthyebhyaḥ
|
Genitive |
नैरर्थ्यस्य
nairarthyasya
|
नैरर्थ्ययोः
nairarthyayoḥ
|
नैरर्थ्यानाम्
nairarthyānām
|
Locative |
नैरर्थ्ये
nairarthye
|
नैरर्थ्ययोः
nairarthyayoḥ
|
नैरर्थ्येषु
nairarthyeṣu
|