Sanskrit tools

Sanskrit declension


Declension of नैराकाङ्क्ष्य nairākāṅkṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैराकाङ्क्ष्यम् nairākāṅkṣyam
नैराकाङ्क्ष्ये nairākāṅkṣye
नैराकाङ्क्ष्याणि nairākāṅkṣyāṇi
Vocative नैराकाङ्क्ष्य nairākāṅkṣya
नैराकाङ्क्ष्ये nairākāṅkṣye
नैराकाङ्क्ष्याणि nairākāṅkṣyāṇi
Accusative नैराकाङ्क्ष्यम् nairākāṅkṣyam
नैराकाङ्क्ष्ये nairākāṅkṣye
नैराकाङ्क्ष्याणि nairākāṅkṣyāṇi
Instrumental नैराकाङ्क्ष्येण nairākāṅkṣyeṇa
नैराकाङ्क्ष्याभ्याम् nairākāṅkṣyābhyām
नैराकाङ्क्ष्यैः nairākāṅkṣyaiḥ
Dative नैराकाङ्क्ष्याय nairākāṅkṣyāya
नैराकाङ्क्ष्याभ्याम् nairākāṅkṣyābhyām
नैराकाङ्क्ष्येभ्यः nairākāṅkṣyebhyaḥ
Ablative नैराकाङ्क्ष्यात् nairākāṅkṣyāt
नैराकाङ्क्ष्याभ्याम् nairākāṅkṣyābhyām
नैराकाङ्क्ष्येभ्यः nairākāṅkṣyebhyaḥ
Genitive नैराकाङ्क्ष्यस्य nairākāṅkṣyasya
नैराकाङ्क्ष्ययोः nairākāṅkṣyayoḥ
नैराकाङ्क्ष्याणाम् nairākāṅkṣyāṇām
Locative नैराकाङ्क्ष्ये nairākāṅkṣye
नैराकाङ्क्ष्ययोः nairākāṅkṣyayoḥ
नैराकाङ्क्ष्येषु nairākāṅkṣyeṣu