| Singular | Dual | Plural |
Nominative |
नैराकाङ्क्ष्यम्
nairākāṅkṣyam
|
नैराकाङ्क्ष्ये
nairākāṅkṣye
|
नैराकाङ्क्ष्याणि
nairākāṅkṣyāṇi
|
Vocative |
नैराकाङ्क्ष्य
nairākāṅkṣya
|
नैराकाङ्क्ष्ये
nairākāṅkṣye
|
नैराकाङ्क्ष्याणि
nairākāṅkṣyāṇi
|
Accusative |
नैराकाङ्क्ष्यम्
nairākāṅkṣyam
|
नैराकाङ्क्ष्ये
nairākāṅkṣye
|
नैराकाङ्क्ष्याणि
nairākāṅkṣyāṇi
|
Instrumental |
नैराकाङ्क्ष्येण
nairākāṅkṣyeṇa
|
नैराकाङ्क्ष्याभ्याम्
nairākāṅkṣyābhyām
|
नैराकाङ्क्ष्यैः
nairākāṅkṣyaiḥ
|
Dative |
नैराकाङ्क्ष्याय
nairākāṅkṣyāya
|
नैराकाङ्क्ष्याभ्याम्
nairākāṅkṣyābhyām
|
नैराकाङ्क्ष्येभ्यः
nairākāṅkṣyebhyaḥ
|
Ablative |
नैराकाङ्क्ष्यात्
nairākāṅkṣyāt
|
नैराकाङ्क्ष्याभ्याम्
nairākāṅkṣyābhyām
|
नैराकाङ्क्ष्येभ्यः
nairākāṅkṣyebhyaḥ
|
Genitive |
नैराकाङ्क्ष्यस्य
nairākāṅkṣyasya
|
नैराकाङ्क्ष्ययोः
nairākāṅkṣyayoḥ
|
नैराकाङ्क्ष्याणाम्
nairākāṅkṣyāṇām
|
Locative |
नैराकाङ्क्ष्ये
nairākāṅkṣye
|
नैराकाङ्क्ष्ययोः
nairākāṅkṣyayoḥ
|
नैराकाङ्क्ष्येषु
nairākāṅkṣyeṣu
|