Sanskrit tools

Sanskrit declension


Declension of नैरात्म nairātma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरात्मम् nairātmam
नैरात्मे nairātme
नैरात्मानि nairātmāni
Vocative नैरात्म nairātma
नैरात्मे nairātme
नैरात्मानि nairātmāni
Accusative नैरात्मम् nairātmam
नैरात्मे nairātme
नैरात्मानि nairātmāni
Instrumental नैरात्मेन nairātmena
नैरात्माभ्याम् nairātmābhyām
नैरात्मैः nairātmaiḥ
Dative नैरात्माय nairātmāya
नैरात्माभ्याम् nairātmābhyām
नैरात्मेभ्यः nairātmebhyaḥ
Ablative नैरात्मात् nairātmāt
नैरात्माभ्याम् nairātmābhyām
नैरात्मेभ्यः nairātmebhyaḥ
Genitive नैरात्मस्य nairātmasya
नैरात्मयोः nairātmayoḥ
नैरात्मानाम् nairātmānām
Locative नैरात्मे nairātme
नैरात्मयोः nairātmayoḥ
नैरात्मेषु nairātmeṣu