Sanskrit tools

Sanskrit declension


Declension of नैरात्म्य nairātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरात्म्यम् nairātmyam
नैरात्म्ये nairātmye
नैरात्म्यानि nairātmyāni
Vocative नैरात्म्य nairātmya
नैरात्म्ये nairātmye
नैरात्म्यानि nairātmyāni
Accusative नैरात्म्यम् nairātmyam
नैरात्म्ये nairātmye
नैरात्म्यानि nairātmyāni
Instrumental नैरात्म्येन nairātmyena
नैरात्म्याभ्याम् nairātmyābhyām
नैरात्म्यैः nairātmyaiḥ
Dative नैरात्म्याय nairātmyāya
नैरात्म्याभ्याम् nairātmyābhyām
नैरात्म्येभ्यः nairātmyebhyaḥ
Ablative नैरात्म्यात् nairātmyāt
नैरात्म्याभ्याम् nairātmyābhyām
नैरात्म्येभ्यः nairātmyebhyaḥ
Genitive नैरात्म्यस्य nairātmyasya
नैरात्म्ययोः nairātmyayoḥ
नैरात्म्यानाम् nairātmyānām
Locative नैरात्म्ये nairātmye
नैरात्म्ययोः nairātmyayoḥ
नैरात्म्येषु nairātmyeṣu