| Singular | Dual | Plural |
Nominative |
नैरास्यः
nairāsyaḥ
|
नैरास्यौ
nairāsyau
|
नैरास्याः
nairāsyāḥ
|
Vocative |
नैरास्य
nairāsya
|
नैरास्यौ
nairāsyau
|
नैरास्याः
nairāsyāḥ
|
Accusative |
नैरास्यम्
nairāsyam
|
नैरास्यौ
nairāsyau
|
नैरास्यान्
nairāsyān
|
Instrumental |
नैरास्येन
nairāsyena
|
नैरास्याभ्याम्
nairāsyābhyām
|
नैरास्यैः
nairāsyaiḥ
|
Dative |
नैरास्याय
nairāsyāya
|
नैरास्याभ्याम्
nairāsyābhyām
|
नैरास्येभ्यः
nairāsyebhyaḥ
|
Ablative |
नैरास्यात्
nairāsyāt
|
नैरास्याभ्याम्
nairāsyābhyām
|
नैरास्येभ्यः
nairāsyebhyaḥ
|
Genitive |
नैरास्यस्य
nairāsyasya
|
नैरास्ययोः
nairāsyayoḥ
|
नैरास्यानाम्
nairāsyānām
|
Locative |
नैरास्ये
nairāsye
|
नैरास्ययोः
nairāsyayoḥ
|
नैरास्येषु
nairāsyeṣu
|