Sanskrit tools

Sanskrit declension


Declension of नैरास्य nairāsya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरास्यः nairāsyaḥ
नैरास्यौ nairāsyau
नैरास्याः nairāsyāḥ
Vocative नैरास्य nairāsya
नैरास्यौ nairāsyau
नैरास्याः nairāsyāḥ
Accusative नैरास्यम् nairāsyam
नैरास्यौ nairāsyau
नैरास्यान् nairāsyān
Instrumental नैरास्येन nairāsyena
नैरास्याभ्याम् nairāsyābhyām
नैरास्यैः nairāsyaiḥ
Dative नैरास्याय nairāsyāya
नैरास्याभ्याम् nairāsyābhyām
नैरास्येभ्यः nairāsyebhyaḥ
Ablative नैरास्यात् nairāsyāt
नैरास्याभ्याम् nairāsyābhyām
नैरास्येभ्यः nairāsyebhyaḥ
Genitive नैरास्यस्य nairāsyasya
नैरास्ययोः nairāsyayoḥ
नैरास्यानाम् nairāsyānām
Locative नैरास्ये nairāsye
नैरास्ययोः nairāsyayoḥ
नैरास्येषु nairāsyeṣu