Sanskrit tools

Sanskrit declension


Declension of नैरूहिका nairūhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरूहिका nairūhikā
नैरूहिके nairūhike
नैरूहिकाः nairūhikāḥ
Vocative नैरूहिके nairūhike
नैरूहिके nairūhike
नैरूहिकाः nairūhikāḥ
Accusative नैरूहिकाम् nairūhikām
नैरूहिके nairūhike
नैरूहिकाः nairūhikāḥ
Instrumental नैरूहिकया nairūhikayā
नैरूहिकाभ्याम् nairūhikābhyām
नैरूहिकाभिः nairūhikābhiḥ
Dative नैरूहिकायै nairūhikāyai
नैरूहिकाभ्याम् nairūhikābhyām
नैरूहिकाभ्यः nairūhikābhyaḥ
Ablative नैरूहिकायाः nairūhikāyāḥ
नैरूहिकाभ्याम् nairūhikābhyām
नैरूहिकाभ्यः nairūhikābhyaḥ
Genitive नैरूहिकायाः nairūhikāyāḥ
नैरूहिकयोः nairūhikayoḥ
नैरूहिकाणाम् nairūhikāṇām
Locative नैरूहिकायाम् nairūhikāyām
नैरूहिकयोः nairūhikayoḥ
नैरूहिकासु nairūhikāsu