| Singular | Dual | Plural |
Nominative |
नैरूहिका
nairūhikā
|
नैरूहिके
nairūhike
|
नैरूहिकाः
nairūhikāḥ
|
Vocative |
नैरूहिके
nairūhike
|
नैरूहिके
nairūhike
|
नैरूहिकाः
nairūhikāḥ
|
Accusative |
नैरूहिकाम्
nairūhikām
|
नैरूहिके
nairūhike
|
नैरूहिकाः
nairūhikāḥ
|
Instrumental |
नैरूहिकया
nairūhikayā
|
नैरूहिकाभ्याम्
nairūhikābhyām
|
नैरूहिकाभिः
nairūhikābhiḥ
|
Dative |
नैरूहिकायै
nairūhikāyai
|
नैरूहिकाभ्याम्
nairūhikābhyām
|
नैरूहिकाभ्यः
nairūhikābhyaḥ
|
Ablative |
नैरूहिकायाः
nairūhikāyāḥ
|
नैरूहिकाभ्याम्
nairūhikābhyām
|
नैरूहिकाभ्यः
nairūhikābhyaḥ
|
Genitive |
नैरूहिकायाः
nairūhikāyāḥ
|
नैरूहिकयोः
nairūhikayoḥ
|
नैरूहिकाणाम्
nairūhikāṇām
|
Locative |
नैरूहिकायाम्
nairūhikāyām
|
नैरूहिकयोः
nairūhikayoḥ
|
नैरूहिकासु
nairūhikāsu
|