Sanskrit tools

Sanskrit declension


Declension of नैरृता nairṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरृता nairṛtā
नैरृते nairṛte
नैरृताः nairṛtāḥ
Vocative नैरृते nairṛte
नैरृते nairṛte
नैरृताः nairṛtāḥ
Accusative नैरृताम् nairṛtām
नैरृते nairṛte
नैरृताः nairṛtāḥ
Instrumental नैरृतया nairṛtayā
नैरृताभ्याम् nairṛtābhyām
नैरृताभिः nairṛtābhiḥ
Dative नैरृतायै nairṛtāyai
नैरृताभ्याम् nairṛtābhyām
नैरृताभ्यः nairṛtābhyaḥ
Ablative नैरृतायाः nairṛtāyāḥ
नैरृताभ्याम् nairṛtābhyām
नैरृताभ्यः nairṛtābhyaḥ
Genitive नैरृतायाः nairṛtāyāḥ
नैरृतयोः nairṛtayoḥ
नैरृतानाम् nairṛtānām
Locative नैरृतायाम् nairṛtāyām
नैरृतयोः nairṛtayoḥ
नैरृतासु nairṛtāsu