| Singular | Dual | Plural |
Nominative |
नैरृतेया
nairṛteyā
|
नैरृतेये
nairṛteye
|
नैरृतेयाः
nairṛteyāḥ
|
Vocative |
नैरृतेये
nairṛteye
|
नैरृतेये
nairṛteye
|
नैरृतेयाः
nairṛteyāḥ
|
Accusative |
नैरृतेयाम्
nairṛteyām
|
नैरृतेये
nairṛteye
|
नैरृतेयाः
nairṛteyāḥ
|
Instrumental |
नैरृतेयया
nairṛteyayā
|
नैरृतेयाभ्याम्
nairṛteyābhyām
|
नैरृतेयाभिः
nairṛteyābhiḥ
|
Dative |
नैरृतेयायै
nairṛteyāyai
|
नैरृतेयाभ्याम्
nairṛteyābhyām
|
नैरृतेयाभ्यः
nairṛteyābhyaḥ
|
Ablative |
नैरृतेयायाः
nairṛteyāyāḥ
|
नैरृतेयाभ्याम्
nairṛteyābhyām
|
नैरृतेयाभ्यः
nairṛteyābhyaḥ
|
Genitive |
नैरृतेयायाः
nairṛteyāyāḥ
|
नैरृतेययोः
nairṛteyayoḥ
|
नैरृतेयानाम्
nairṛteyānām
|
Locative |
नैरृतेयायाम्
nairṛteyāyām
|
नैरृतेययोः
nairṛteyayoḥ
|
नैरृतेयासु
nairṛteyāsu
|