Sanskrit tools

Sanskrit declension


Declension of नैरृतेया nairṛteyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरृतेया nairṛteyā
नैरृतेये nairṛteye
नैरृतेयाः nairṛteyāḥ
Vocative नैरृतेये nairṛteye
नैरृतेये nairṛteye
नैरृतेयाः nairṛteyāḥ
Accusative नैरृतेयाम् nairṛteyām
नैरृतेये nairṛteye
नैरृतेयाः nairṛteyāḥ
Instrumental नैरृतेयया nairṛteyayā
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयाभिः nairṛteyābhiḥ
Dative नैरृतेयायै nairṛteyāyai
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयाभ्यः nairṛteyābhyaḥ
Ablative नैरृतेयायाः nairṛteyāyāḥ
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयाभ्यः nairṛteyābhyaḥ
Genitive नैरृतेयायाः nairṛteyāyāḥ
नैरृतेययोः nairṛteyayoḥ
नैरृतेयानाम् nairṛteyānām
Locative नैरृतेयायाम् nairṛteyāyām
नैरृतेययोः nairṛteyayoḥ
नैरृतेयासु nairṛteyāsu