Sanskrit tools

Sanskrit declension


Declension of नैरृतेय nairṛteya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरृतेयम् nairṛteyam
नैरृतेये nairṛteye
नैरृतेयानि nairṛteyāni
Vocative नैरृतेय nairṛteya
नैरृतेये nairṛteye
नैरृतेयानि nairṛteyāni
Accusative नैरृतेयम् nairṛteyam
नैरृतेये nairṛteye
नैरृतेयानि nairṛteyāni
Instrumental नैरृतेयेन nairṛteyena
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयैः nairṛteyaiḥ
Dative नैरृतेयाय nairṛteyāya
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयेभ्यः nairṛteyebhyaḥ
Ablative नैरृतेयात् nairṛteyāt
नैरृतेयाभ्याम् nairṛteyābhyām
नैरृतेयेभ्यः nairṛteyebhyaḥ
Genitive नैरृतेयस्य nairṛteyasya
नैरृतेययोः nairṛteyayoḥ
नैरृतेयानाम् nairṛteyānām
Locative नैरृतेये nairṛteye
नैरृतेययोः nairṛteyayoḥ
नैरृतेयेषु nairṛteyeṣu