Sanskrit tools

Sanskrit declension


Declension of नैरृत्य nairṛtya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरृत्यः nairṛtyaḥ
नैरृत्यौ nairṛtyau
नैरृत्याः nairṛtyāḥ
Vocative नैरृत्य nairṛtya
नैरृत्यौ nairṛtyau
नैरृत्याः nairṛtyāḥ
Accusative नैरृत्यम् nairṛtyam
नैरृत्यौ nairṛtyau
नैरृत्यान् nairṛtyān
Instrumental नैरृत्येन nairṛtyena
नैरृत्याभ्याम् nairṛtyābhyām
नैरृत्यैः nairṛtyaiḥ
Dative नैरृत्याय nairṛtyāya
नैरृत्याभ्याम् nairṛtyābhyām
नैरृत्येभ्यः nairṛtyebhyaḥ
Ablative नैरृत्यात् nairṛtyāt
नैरृत्याभ्याम् nairṛtyābhyām
नैरृत्येभ्यः nairṛtyebhyaḥ
Genitive नैरृत्यस्य nairṛtyasya
नैरृत्ययोः nairṛtyayoḥ
नैरृत्यानाम् nairṛtyānām
Locative नैरृत्ये nairṛtye
नैरृत्ययोः nairṛtyayoḥ
नैरृत्येषु nairṛtyeṣu