Sanskrit tools

Sanskrit declension


Declension of नैरृत्या nairṛtyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैरृत्या nairṛtyā
नैरृत्ये nairṛtye
नैरृत्याः nairṛtyāḥ
Vocative नैरृत्ये nairṛtye
नैरृत्ये nairṛtye
नैरृत्याः nairṛtyāḥ
Accusative नैरृत्याम् nairṛtyām
नैरृत्ये nairṛtye
नैरृत्याः nairṛtyāḥ
Instrumental नैरृत्यया nairṛtyayā
नैरृत्याभ्याम् nairṛtyābhyām
नैरृत्याभिः nairṛtyābhiḥ
Dative नैरृत्यायै nairṛtyāyai
नैरृत्याभ्याम् nairṛtyābhyām
नैरृत्याभ्यः nairṛtyābhyaḥ
Ablative नैरृत्यायाः nairṛtyāyāḥ
नैरृत्याभ्याम् nairṛtyābhyām
नैरृत्याभ्यः nairṛtyābhyaḥ
Genitive नैरृत्यायाः nairṛtyāyāḥ
नैरृत्ययोः nairṛtyayoḥ
नैरृत्यानाम् nairṛtyānām
Locative नैरृत्यायाम् nairṛtyāyām
नैरृत्ययोः nairṛtyayoḥ
नैरृत्यासु nairṛtyāsu