Sanskrit tools

Sanskrit declension


Declension of नैर्गुण्य nairguṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्गुण्यम् nairguṇyam
नैर्गुण्ये nairguṇye
नैर्गुण्यानि nairguṇyāni
Vocative नैर्गुण्य nairguṇya
नैर्गुण्ये nairguṇye
नैर्गुण्यानि nairguṇyāni
Accusative नैर्गुण्यम् nairguṇyam
नैर्गुण्ये nairguṇye
नैर्गुण्यानि nairguṇyāni
Instrumental नैर्गुण्येन nairguṇyena
नैर्गुण्याभ्याम् nairguṇyābhyām
नैर्गुण्यैः nairguṇyaiḥ
Dative नैर्गुण्याय nairguṇyāya
नैर्गुण्याभ्याम् nairguṇyābhyām
नैर्गुण्येभ्यः nairguṇyebhyaḥ
Ablative नैर्गुण्यात् nairguṇyāt
नैर्गुण्याभ्याम् nairguṇyābhyām
नैर्गुण्येभ्यः nairguṇyebhyaḥ
Genitive नैर्गुण्यस्य nairguṇyasya
नैर्गुण्ययोः nairguṇyayoḥ
नैर्गुण्यानाम् nairguṇyānām
Locative नैर्गुण्ये nairguṇye
नैर्गुण्ययोः nairguṇyayoḥ
नैर्गुण्येषु nairguṇyeṣu