Sanskrit tools

Sanskrit declension


Declension of नैर्गुण्या nairguṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्गुण्या nairguṇyā
नैर्गुण्ये nairguṇye
नैर्गुण्याः nairguṇyāḥ
Vocative नैर्गुण्ये nairguṇye
नैर्गुण्ये nairguṇye
नैर्गुण्याः nairguṇyāḥ
Accusative नैर्गुण्याम् nairguṇyām
नैर्गुण्ये nairguṇye
नैर्गुण्याः nairguṇyāḥ
Instrumental नैर्गुण्यया nairguṇyayā
नैर्गुण्याभ्याम् nairguṇyābhyām
नैर्गुण्याभिः nairguṇyābhiḥ
Dative नैर्गुण्यायै nairguṇyāyai
नैर्गुण्याभ्याम् nairguṇyābhyām
नैर्गुण्याभ्यः nairguṇyābhyaḥ
Ablative नैर्गुण्यायाः nairguṇyāyāḥ
नैर्गुण्याभ्याम् nairguṇyābhyām
नैर्गुण्याभ्यः nairguṇyābhyaḥ
Genitive नैर्गुण्यायाः nairguṇyāyāḥ
नैर्गुण्ययोः nairguṇyayoḥ
नैर्गुण्यानाम् nairguṇyānām
Locative नैर्गुण्यायाम् nairguṇyāyām
नैर्गुण्ययोः nairguṇyayoḥ
नैर्गुण्यासु nairguṇyāsu