| Singular | Dual | Plural |
Nominative |
नैर्ग्रन्थ्यम्
nairgranthyam
|
नैर्ग्रन्थ्ये
nairgranthye
|
नैर्ग्रन्थ्यानि
nairgranthyāni
|
Vocative |
नैर्ग्रन्थ्य
nairgranthya
|
नैर्ग्रन्थ्ये
nairgranthye
|
नैर्ग्रन्थ्यानि
nairgranthyāni
|
Accusative |
नैर्ग्रन्थ्यम्
nairgranthyam
|
नैर्ग्रन्थ्ये
nairgranthye
|
नैर्ग्रन्थ्यानि
nairgranthyāni
|
Instrumental |
नैर्ग्रन्थ्येन
nairgranthyena
|
नैर्ग्रन्थ्याभ्याम्
nairgranthyābhyām
|
नैर्ग्रन्थ्यैः
nairgranthyaiḥ
|
Dative |
नैर्ग्रन्थ्याय
nairgranthyāya
|
नैर्ग्रन्थ्याभ्याम्
nairgranthyābhyām
|
नैर्ग्रन्थ्येभ्यः
nairgranthyebhyaḥ
|
Ablative |
नैर्ग्रन्थ्यात्
nairgranthyāt
|
नैर्ग्रन्थ्याभ्याम्
nairgranthyābhyām
|
नैर्ग्रन्थ्येभ्यः
nairgranthyebhyaḥ
|
Genitive |
नैर्ग्रन्थ्यस्य
nairgranthyasya
|
नैर्ग्रन्थ्ययोः
nairgranthyayoḥ
|
नैर्ग्रन्थ्यानाम्
nairgranthyānām
|
Locative |
नैर्ग्रन्थ्ये
nairgranthye
|
नैर्ग्रन्थ्ययोः
nairgranthyayoḥ
|
नैर्ग्रन्थ्येषु
nairgranthyeṣu
|