Sanskrit tools

Sanskrit declension


Declension of नैर्ग्रन्थ्य nairgranthya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्ग्रन्थ्यम् nairgranthyam
नैर्ग्रन्थ्ये nairgranthye
नैर्ग्रन्थ्यानि nairgranthyāni
Vocative नैर्ग्रन्थ्य nairgranthya
नैर्ग्रन्थ्ये nairgranthye
नैर्ग्रन्थ्यानि nairgranthyāni
Accusative नैर्ग्रन्थ्यम् nairgranthyam
नैर्ग्रन्थ्ये nairgranthye
नैर्ग्रन्थ्यानि nairgranthyāni
Instrumental नैर्ग्रन्थ्येन nairgranthyena
नैर्ग्रन्थ्याभ्याम् nairgranthyābhyām
नैर्ग्रन्थ्यैः nairgranthyaiḥ
Dative नैर्ग्रन्थ्याय nairgranthyāya
नैर्ग्रन्थ्याभ्याम् nairgranthyābhyām
नैर्ग्रन्थ्येभ्यः nairgranthyebhyaḥ
Ablative नैर्ग्रन्थ्यात् nairgranthyāt
नैर्ग्रन्थ्याभ्याम् nairgranthyābhyām
नैर्ग्रन्थ्येभ्यः nairgranthyebhyaḥ
Genitive नैर्ग्रन्थ्यस्य nairgranthyasya
नैर्ग्रन्थ्ययोः nairgranthyayoḥ
नैर्ग्रन्थ्यानाम् nairgranthyānām
Locative नैर्ग्रन्थ्ये nairgranthye
नैर्ग्रन्थ्ययोः nairgranthyayoḥ
नैर्ग्रन्थ्येषु nairgranthyeṣu