Sanskrit tools

Sanskrit declension


Declension of नैर्घृण्य nairghṛṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्घृण्यम् nairghṛṇyam
नैर्घृण्ये nairghṛṇye
नैर्घृण्यानि nairghṛṇyāni
Vocative नैर्घृण्य nairghṛṇya
नैर्घृण्ये nairghṛṇye
नैर्घृण्यानि nairghṛṇyāni
Accusative नैर्घृण्यम् nairghṛṇyam
नैर्घृण्ये nairghṛṇye
नैर्घृण्यानि nairghṛṇyāni
Instrumental नैर्घृण्येन nairghṛṇyena
नैर्घृण्याभ्याम् nairghṛṇyābhyām
नैर्घृण्यैः nairghṛṇyaiḥ
Dative नैर्घृण्याय nairghṛṇyāya
नैर्घृण्याभ्याम् nairghṛṇyābhyām
नैर्घृण्येभ्यः nairghṛṇyebhyaḥ
Ablative नैर्घृण्यात् nairghṛṇyāt
नैर्घृण्याभ्याम् nairghṛṇyābhyām
नैर्घृण्येभ्यः nairghṛṇyebhyaḥ
Genitive नैर्घृण्यस्य nairghṛṇyasya
नैर्घृण्ययोः nairghṛṇyayoḥ
नैर्घृण्यानाम् nairghṛṇyānām
Locative नैर्घृण्ये nairghṛṇye
नैर्घृण्ययोः nairghṛṇyayoḥ
नैर्घृण्येषु nairghṛṇyeṣu