| Singular | Dual | Plural |
Nominative |
नैर्झरा
nairjharā
|
नैर्झरे
nairjhare
|
नैर्झराः
nairjharāḥ
|
Vocative |
नैर्झरे
nairjhare
|
नैर्झरे
nairjhare
|
नैर्झराः
nairjharāḥ
|
Accusative |
नैर्झराम्
nairjharām
|
नैर्झरे
nairjhare
|
नैर्झराः
nairjharāḥ
|
Instrumental |
नैर्झरया
nairjharayā
|
नैर्झराभ्याम्
nairjharābhyām
|
नैर्झराभिः
nairjharābhiḥ
|
Dative |
नैर्झरायै
nairjharāyai
|
नैर्झराभ्याम्
nairjharābhyām
|
नैर्झराभ्यः
nairjharābhyaḥ
|
Ablative |
नैर्झरायाः
nairjharāyāḥ
|
नैर्झराभ्याम्
nairjharābhyām
|
नैर्झराभ्यः
nairjharābhyaḥ
|
Genitive |
नैर्झरायाः
nairjharāyāḥ
|
नैर्झरयोः
nairjharayoḥ
|
नैर्झराणाम्
nairjharāṇām
|
Locative |
नैर्झरायाम्
nairjharāyām
|
नैर्झरयोः
nairjharayoḥ
|
नैर्झरासु
nairjharāsu
|