Sanskrit tools

Sanskrit declension


Declension of नैर्देशिक nairdeśika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्देशिकः nairdeśikaḥ
नैर्देशिकौ nairdeśikau
नैर्देशिकाः nairdeśikāḥ
Vocative नैर्देशिक nairdeśika
नैर्देशिकौ nairdeśikau
नैर्देशिकाः nairdeśikāḥ
Accusative नैर्देशिकम् nairdeśikam
नैर्देशिकौ nairdeśikau
नैर्देशिकान् nairdeśikān
Instrumental नैर्देशिकेन nairdeśikena
नैर्देशिकाभ्याम् nairdeśikābhyām
नैर्देशिकैः nairdeśikaiḥ
Dative नैर्देशिकाय nairdeśikāya
नैर्देशिकाभ्याम् nairdeśikābhyām
नैर्देशिकेभ्यः nairdeśikebhyaḥ
Ablative नैर्देशिकात् nairdeśikāt
नैर्देशिकाभ्याम् nairdeśikābhyām
नैर्देशिकेभ्यः nairdeśikebhyaḥ
Genitive नैर्देशिकस्य nairdeśikasya
नैर्देशिकयोः nairdeśikayoḥ
नैर्देशिकानाम् nairdeśikānām
Locative नैर्देशिके nairdeśike
नैर्देशिकयोः nairdeśikayoḥ
नैर्देशिकेषु nairdeśikeṣu