Sanskrit tools

Sanskrit declension


Declension of नैर्बाध्य nairbādhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्बाध्यः nairbādhyaḥ
नैर्बाध्यौ nairbādhyau
नैर्बाध्याः nairbādhyāḥ
Vocative नैर्बाध्य nairbādhya
नैर्बाध्यौ nairbādhyau
नैर्बाध्याः nairbādhyāḥ
Accusative नैर्बाध्यम् nairbādhyam
नैर्बाध्यौ nairbādhyau
नैर्बाध्यान् nairbādhyān
Instrumental नैर्बाध्येन nairbādhyena
नैर्बाध्याभ्याम् nairbādhyābhyām
नैर्बाध्यैः nairbādhyaiḥ
Dative नैर्बाध्याय nairbādhyāya
नैर्बाध्याभ्याम् nairbādhyābhyām
नैर्बाध्येभ्यः nairbādhyebhyaḥ
Ablative नैर्बाध्यात् nairbādhyāt
नैर्बाध्याभ्याम् nairbādhyābhyām
नैर्बाध्येभ्यः nairbādhyebhyaḥ
Genitive नैर्बाध्यस्य nairbādhyasya
नैर्बाध्ययोः nairbādhyayoḥ
नैर्बाध्यानाम् nairbādhyānām
Locative नैर्बाध्ये nairbādhye
नैर्बाध्ययोः nairbādhyayoḥ
नैर्बाध्येषु nairbādhyeṣu