| Singular | Dual | Plural |
Nominative |
नैर्बाध्या
nairbādhyā
|
नैर्बाध्ये
nairbādhye
|
नैर्बाध्याः
nairbādhyāḥ
|
Vocative |
नैर्बाध्ये
nairbādhye
|
नैर्बाध्ये
nairbādhye
|
नैर्बाध्याः
nairbādhyāḥ
|
Accusative |
नैर्बाध्याम्
nairbādhyām
|
नैर्बाध्ये
nairbādhye
|
नैर्बाध्याः
nairbādhyāḥ
|
Instrumental |
नैर्बाध्यया
nairbādhyayā
|
नैर्बाध्याभ्याम्
nairbādhyābhyām
|
नैर्बाध्याभिः
nairbādhyābhiḥ
|
Dative |
नैर्बाध्यायै
nairbādhyāyai
|
नैर्बाध्याभ्याम्
nairbādhyābhyām
|
नैर्बाध्याभ्यः
nairbādhyābhyaḥ
|
Ablative |
नैर्बाध्यायाः
nairbādhyāyāḥ
|
नैर्बाध्याभ्याम्
nairbādhyābhyām
|
नैर्बाध्याभ्यः
nairbādhyābhyaḥ
|
Genitive |
नैर्बाध्यायाः
nairbādhyāyāḥ
|
नैर्बाध्ययोः
nairbādhyayoḥ
|
नैर्बाध्यानाम्
nairbādhyānām
|
Locative |
नैर्बाध्यायाम्
nairbādhyāyām
|
नैर्बाध्ययोः
nairbādhyayoḥ
|
नैर्बाध्यासु
nairbādhyāsu
|