| Singular | Dual | Plural |
Nominative |
नैर्बाध्यम्
nairbādhyam
|
नैर्बाध्ये
nairbādhye
|
नैर्बाध्यानि
nairbādhyāni
|
Vocative |
नैर्बाध्य
nairbādhya
|
नैर्बाध्ये
nairbādhye
|
नैर्बाध्यानि
nairbādhyāni
|
Accusative |
नैर्बाध्यम्
nairbādhyam
|
नैर्बाध्ये
nairbādhye
|
नैर्बाध्यानि
nairbādhyāni
|
Instrumental |
नैर्बाध्येन
nairbādhyena
|
नैर्बाध्याभ्याम्
nairbādhyābhyām
|
नैर्बाध्यैः
nairbādhyaiḥ
|
Dative |
नैर्बाध्याय
nairbādhyāya
|
नैर्बाध्याभ्याम्
nairbādhyābhyām
|
नैर्बाध्येभ्यः
nairbādhyebhyaḥ
|
Ablative |
नैर्बाध्यात्
nairbādhyāt
|
नैर्बाध्याभ्याम्
nairbādhyābhyām
|
नैर्बाध्येभ्यः
nairbādhyebhyaḥ
|
Genitive |
नैर्बाध्यस्य
nairbādhyasya
|
नैर्बाध्ययोः
nairbādhyayoḥ
|
नैर्बाध्यानाम्
nairbādhyānām
|
Locative |
नैर्बाध्ये
nairbādhye
|
नैर्बाध्ययोः
nairbādhyayoḥ
|
नैर्बाध्येषु
nairbādhyeṣu
|