Sanskrit tools

Sanskrit declension


Declension of नैर्मल्य nairmalya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्मल्यम् nairmalyam
नैर्मल्ये nairmalye
नैर्मल्यानि nairmalyāni
Vocative नैर्मल्य nairmalya
नैर्मल्ये nairmalye
नैर्मल्यानि nairmalyāni
Accusative नैर्मल्यम् nairmalyam
नैर्मल्ये nairmalye
नैर्मल्यानि nairmalyāni
Instrumental नैर्मल्येन nairmalyena
नैर्मल्याभ्याम् nairmalyābhyām
नैर्मल्यैः nairmalyaiḥ
Dative नैर्मल्याय nairmalyāya
नैर्मल्याभ्याम् nairmalyābhyām
नैर्मल्येभ्यः nairmalyebhyaḥ
Ablative नैर्मल्यात् nairmalyāt
नैर्मल्याभ्याम् nairmalyābhyām
नैर्मल्येभ्यः nairmalyebhyaḥ
Genitive नैर्मल्यस्य nairmalyasya
नैर्मल्ययोः nairmalyayoḥ
नैर्मल्यानाम् nairmalyānām
Locative नैर्मल्ये nairmalye
नैर्मल्ययोः nairmalyayoḥ
नैर्मल्येषु nairmalyeṣu