Sanskrit tools

Sanskrit declension


Declension of नैर्याणिक nairyāṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्याणिकः nairyāṇikaḥ
नैर्याणिकौ nairyāṇikau
नैर्याणिकाः nairyāṇikāḥ
Vocative नैर्याणिक nairyāṇika
नैर्याणिकौ nairyāṇikau
नैर्याणिकाः nairyāṇikāḥ
Accusative नैर्याणिकम् nairyāṇikam
नैर्याणिकौ nairyāṇikau
नैर्याणिकान् nairyāṇikān
Instrumental नैर्याणिकेन nairyāṇikena
नैर्याणिकाभ्याम् nairyāṇikābhyām
नैर्याणिकैः nairyāṇikaiḥ
Dative नैर्याणिकाय nairyāṇikāya
नैर्याणिकाभ्याम् nairyāṇikābhyām
नैर्याणिकेभ्यः nairyāṇikebhyaḥ
Ablative नैर्याणिकात् nairyāṇikāt
नैर्याणिकाभ्याम् nairyāṇikābhyām
नैर्याणिकेभ्यः nairyāṇikebhyaḥ
Genitive नैर्याणिकस्य nairyāṇikasya
नैर्याणिकयोः nairyāṇikayoḥ
नैर्याणिकानाम् nairyāṇikānām
Locative नैर्याणिके nairyāṇike
नैर्याणिकयोः nairyāṇikayoḥ
नैर्याणिकेषु nairyāṇikeṣu