Sanskrit tools

Sanskrit declension


Declension of नैर्लज्ज्य nairlajjya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्लज्ज्यम् nairlajjyam
नैर्लज्ज्ये nairlajjye
नैर्लज्ज्यानि nairlajjyāni
Vocative नैर्लज्ज्य nairlajjya
नैर्लज्ज्ये nairlajjye
नैर्लज्ज्यानि nairlajjyāni
Accusative नैर्लज्ज्यम् nairlajjyam
नैर्लज्ज्ये nairlajjye
नैर्लज्ज्यानि nairlajjyāni
Instrumental नैर्लज्ज्येन nairlajjyena
नैर्लज्ज्याभ्याम् nairlajjyābhyām
नैर्लज्ज्यैः nairlajjyaiḥ
Dative नैर्लज्ज्याय nairlajjyāya
नैर्लज्ज्याभ्याम् nairlajjyābhyām
नैर्लज्ज्येभ्यः nairlajjyebhyaḥ
Ablative नैर्लज्ज्यात् nairlajjyāt
नैर्लज्ज्याभ्याम् nairlajjyābhyām
नैर्लज्ज्येभ्यः nairlajjyebhyaḥ
Genitive नैर्लज्ज्यस्य nairlajjyasya
नैर्लज्ज्ययोः nairlajjyayoḥ
नैर्लज्ज्यानाम् nairlajjyānām
Locative नैर्लज्ज्ये nairlajjye
नैर्लज्ज्ययोः nairlajjyayoḥ
नैर्लज्ज्येषु nairlajjyeṣu