| Singular | Dual | Plural |
Nominative |
नैर्वाणिकम्
nairvāṇikam
|
नैर्वाणिके
nairvāṇike
|
नैर्वाणिकानि
nairvāṇikāni
|
Vocative |
नैर्वाणिक
nairvāṇika
|
नैर्वाणिके
nairvāṇike
|
नैर्वाणिकानि
nairvāṇikāni
|
Accusative |
नैर्वाणिकम्
nairvāṇikam
|
नैर्वाणिके
nairvāṇike
|
नैर्वाणिकानि
nairvāṇikāni
|
Instrumental |
नैर्वाणिकेन
nairvāṇikena
|
नैर्वाणिकाभ्याम्
nairvāṇikābhyām
|
नैर्वाणिकैः
nairvāṇikaiḥ
|
Dative |
नैर्वाणिकाय
nairvāṇikāya
|
नैर्वाणिकाभ्याम्
nairvāṇikābhyām
|
नैर्वाणिकेभ्यः
nairvāṇikebhyaḥ
|
Ablative |
नैर्वाणिकात्
nairvāṇikāt
|
नैर्वाणिकाभ्याम्
nairvāṇikābhyām
|
नैर्वाणिकेभ्यः
nairvāṇikebhyaḥ
|
Genitive |
नैर्वाणिकस्य
nairvāṇikasya
|
नैर्वाणिकयोः
nairvāṇikayoḥ
|
नैर्वाणिकानाम्
nairvāṇikānām
|
Locative |
नैर्वाणिके
nairvāṇike
|
नैर्वाणिकयोः
nairvāṇikayoḥ
|
नैर्वाणिकेषु
nairvāṇikeṣu
|