Sanskrit tools

Sanskrit declension


Declension of नैर्वाणिक nairvāṇika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्वाणिकम् nairvāṇikam
नैर्वाणिके nairvāṇike
नैर्वाणिकानि nairvāṇikāni
Vocative नैर्वाणिक nairvāṇika
नैर्वाणिके nairvāṇike
नैर्वाणिकानि nairvāṇikāni
Accusative नैर्वाणिकम् nairvāṇikam
नैर्वाणिके nairvāṇike
नैर्वाणिकानि nairvāṇikāni
Instrumental नैर्वाणिकेन nairvāṇikena
नैर्वाणिकाभ्याम् nairvāṇikābhyām
नैर्वाणिकैः nairvāṇikaiḥ
Dative नैर्वाणिकाय nairvāṇikāya
नैर्वाणिकाभ्याम् nairvāṇikābhyām
नैर्वाणिकेभ्यः nairvāṇikebhyaḥ
Ablative नैर्वाणिकात् nairvāṇikāt
नैर्वाणिकाभ्याम् nairvāṇikābhyām
नैर्वाणिकेभ्यः nairvāṇikebhyaḥ
Genitive नैर्वाणिकस्य nairvāṇikasya
नैर्वाणिकयोः nairvāṇikayoḥ
नैर्वाणिकानाम् nairvāṇikānām
Locative नैर्वाणिके nairvāṇike
नैर्वाणिकयोः nairvāṇikayoḥ
नैर्वाणिकेषु nairvāṇikeṣu