Sanskrit tools

Sanskrit declension


Declension of नैर्वाहिक nairvāhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्वाहिकः nairvāhikaḥ
नैर्वाहिकौ nairvāhikau
नैर्वाहिकाः nairvāhikāḥ
Vocative नैर्वाहिक nairvāhika
नैर्वाहिकौ nairvāhikau
नैर्वाहिकाः nairvāhikāḥ
Accusative नैर्वाहिकम् nairvāhikam
नैर्वाहिकौ nairvāhikau
नैर्वाहिकान् nairvāhikān
Instrumental नैर्वाहिकेण nairvāhikeṇa
नैर्वाहिकाभ्याम् nairvāhikābhyām
नैर्वाहिकैः nairvāhikaiḥ
Dative नैर्वाहिकाय nairvāhikāya
नैर्वाहिकाभ्याम् nairvāhikābhyām
नैर्वाहिकेभ्यः nairvāhikebhyaḥ
Ablative नैर्वाहिकात् nairvāhikāt
नैर्वाहिकाभ्याम् nairvāhikābhyām
नैर्वाहिकेभ्यः nairvāhikebhyaḥ
Genitive नैर्वाहिकस्य nairvāhikasya
नैर्वाहिकयोः nairvāhikayoḥ
नैर्वाहिकाणाम् nairvāhikāṇām
Locative नैर्वाहिके nairvāhike
नैर्वाहिकयोः nairvāhikayoḥ
नैर्वाहिकेषु nairvāhikeṣu